A 150-35 Gāyatrītantra
Manuscript culture infobox
Filmed in: A 150/35
Title: Gāyatrītantra
Dimensions: 25 x 12.5 cm x 43 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.:
Remarks: AN?
Reel No. A 150-35
Inventory No. 38561
Title Gāyatrībrāhmaṇa
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 25.0 x 12.5 cm
Binding Hole
Folios 43
Lines per Folio 9
Foliation figures in the upper left-hand margin under the abbreviation gā.trī and in the lower right-hand margin under the word rāma on the verso
Place of Deposit NAK
Accession No. 4/1820 (not found in database)
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śrīdeva uvāca ||
adhunā saṃpravakṣyāmi gāyatrīparamākṣarīm ||
smaraṇāt sa(2)rvapāpebhyo mukto bhavati tatkṣaṇāt ||
aśucir vā śucir vāpi gacchaṃs tiṣṭhan yathā tathā ||
gāyatrīṃ prajape(3)d dhīmān japāt pāpaṃ nikṛṃtati ||
mananāt pāpatas trāti mananāt svargam aśnute ||
mananān mokṣam āpnoti ca(4)turvargamayo bhavet ||
rūpācitatvasahitāṃ (!) gāyatrīṃ paramākṣarīm ||
caturbhujāṃ śaśikatāṃ jaṭājū(5)ṭasamanvitām ||
ṛksāmayajurāsīnāṃ praphullapaṃkajekṣaṇām ||
paṃcāśadvarṇagrathitāṃ mālā(6)dyotitahṛtsthalām ||
anekavarṇanirmāṇakaṇṭhadeśavirājitām ||
divyagaṃdhapraliptāṃgīṃ śu(7)klavastraparicchadām ||
śuklapadmasamāsīnāṃ śuklavastrottarīyiṇīm ||
brahmādidevatāvṛndaiḥ saṃ(8)stutāṃ nityanūtanām ||
evaṃ dhyātvā nyased varṇaṃ paṭhitvā chanda uttamam || (fol. 1v1–8)
End
śrīdeva uvāca ||
ity uktvā prayayau vipro nārado brahmanandanaḥ (6)
tataḥ suratharājarṣiḥ saṃpūjya balidānataḥ ||
niṣpāpaḥ suratho bhūtvā svaśarīro divaṃ gataḥ ||
sastrīkaḥ (7) sa mahārājaḥ prayayau svargamandiraṃ ||
tathāpi surathaskaṃdho vavṛṣe pathipāpataḥ ||
skaṃdhe viṣphoṭakam abhū(8)t kṛmiyugmaṃ nṛpasya ca ||
viṣphoṭakaviṣajvālā kṛmijvālātha jāyate ||
balidānaṃ vinā hatyā jvālā(9)rūpā upasthitā || ||
etasmin samaye dūta uvāca ---
iayaṃ mandākinī gaṃgā jalarūpā sanāta(43r1)nī
vedoktavidhinā rājan sthānam atra kuru drutaṃ ||
tac chrutvā vacanaṃ tasya rājā surathaḥ ----- ||
vidhi(2)vat snātvā divyadeham avāpnuyāt ||
kṛpirūpāc (!) ca na pāpād divyadeham avāpnuyāt ||
suvarṇaratham āruhya (3) divyastrīpariveṣṭitaḥ ||
sastrīkaḥ suratho rājā prayayau svargamandiraṃ ||
te pāpāḥ prayayuḥ śīghraṃ prayayau (4) sthānam uttamaṃ ||
balidānaṃ vinā hatyā hatyā sarvatra garhitā ||
prasagāt (!) kathitā hatyā balidānaṃ vinā (5) yathā || || (fol. 42v5–43r5)
Colophon
iti gāyatrītaṃtre āgamasandarbhe jñānadarpaṇe śrīdevadevīsaṃvāde ātmajñānanirūpa(6)ṇe gāyatrībrāhmaṇo (!) paṃcamaḥ paṭalaḥ samāptam (!) || || śubham || (fol. 43r5–6)
Microfilm Details
Reel No. A 150/35
Date of Filming 10-10-1971
Exposures 45
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/SG
Date 15-02-2006