A 150-35 Gāyatrītantra

Manuscript culture infobox

Filmed in: A 150/35
Title: Gāyatrītantra
Dimensions: 25 x 12.5 cm x 43 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.:
Remarks: AN?


Reel No. A 150-35

Inventory No. 38561

Title Gāyatrībrāhmaṇa

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 25.0 x 12.5 cm

Binding Hole

Folios 43

Lines per Folio 9

Foliation figures in the upper left-hand margin under the abbreviation gā.trī and in the lower right-hand margin under the word rāma on the verso

Place of Deposit NAK

Accession No. 4/1820 (not found in database)

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

śrīdeva uvāca ||

adhunā saṃpravakṣyāmi gāyatrīparamākṣarīm ||
smaraṇāt sa(2)rvapāpebhyo mukto bhavati tatkṣaṇāt ||

aśucir vā śucir vāpi gacchaṃs tiṣṭhan yathā tathā ||
gāyatrīṃ prajape(3)d dhīmān japāt pāpaṃ nikṛṃtati ||

mananāt pāpatas trāti mananāt svargam aśnute ||
mananān mokṣam āpnoti ca(4)turvargamayo bhavet ||

rūpācitatvasahitāṃ (!) gāyatrīṃ paramākṣarīm ||
caturbhujāṃ śaśikatāṃ jaṭājū(5)ṭasamanvitām ||

ṛksāmayajurāsīnāṃ praphullapaṃkajekṣaṇām ||
paṃcāśadvarṇagrathitāṃ mālā(6)dyotitahṛtsthalām ||

anekavarṇanirmāṇakaṇṭhadeśavirājitām ||
divyagaṃdhapraliptāṃgīṃ śu(7)klavastraparicchadām ||

śuklapadmasamāsīnāṃ śuklavastrottarīyiṇīm ||
brahmādidevatāvṛndaiḥ saṃ(8)stutāṃ nityanūtanām ||

evaṃ dhyātvā nyased varṇaṃ paṭhitvā chanda uttamam || (fol. 1v1–8)

End

śrīdeva uvāca ||

ity uktvā prayayau vipro nārado brahmanandanaḥ (6)
tataḥ suratharājarṣiḥ saṃpūjya balidānataḥ ||

niṣpāpaḥ suratho bhūtvā svaśarīro divaṃ gataḥ ||
sastrīkaḥ (7) sa mahārājaḥ prayayau svargamandiraṃ ||

tathāpi surathaskaṃdho vavṛṣe pathipāpataḥ ||
skaṃdhe viṣphoṭakam abhū(8)t kṛmiyugmaṃ nṛpasya ca ||

viṣphoṭakaviṣajvālā kṛmijvālātha jāyate ||
balidānaṃ vinā hatyā jvālā(9)rūpā upasthitā ||    ||

etasmin samaye dūta uvāca ---

iayaṃ mandākinī gaṃgā jalarūpā sanāta(43r1)nī
vedoktavidhinā rājan sthānam atra kuru drutaṃ ||

tac chrutvā vacanaṃ tasya rājā surathaḥ ----- ||
vidhi(2)vat snātvā divyadeham avāpnuyāt ||

kṛpirūpāc (!) ca na pāpād divyadeham avāpnuyāt ||
suvarṇaratham āruhya (3) divyastrīpariveṣṭitaḥ ||

sastrīkaḥ suratho rājā prayayau svargamandiraṃ ||
te pāpāḥ prayayuḥ śīghraṃ prayayau (4) sthānam uttamaṃ ||

balidānaṃ vinā hatyā hatyā sarvatra garhitā ||
prasagāt (!) kathitā hatyā balidānaṃ vinā (5) yathā ||    || (fol. 42v5–43r5)

Colophon

iti gāyatrītaṃtre āgamasandarbhe jñānadarpaṇe śrīdevadevīsaṃvāde ātmajñānanirūpa(6)ṇe gāyatrībrāhmaṇo (!) paṃcamaḥ paṭalaḥ samāptam (!) ||    || śubham || (fol. 43r5–6)

Microfilm Details

Reel No. A 150/35

Date of Filming 10-10-1971

Exposures 45

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/SG

Date 15-02-2006